B 147-7 Śāradātilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 147/7
Title: Śāradātilaka
Dimensions: 32 x 9 cm x 238 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4643
Remarks:
Reel No. B 147-7
Inventory No.: 62229
Title Śāradātilaka
Author Lakṣmaṇadeśīkendra, called Deśīkendra in the MS; the appellation Lakṣmaṇadeśīkendra might be the result of a misinterpretation of the passage prabhollakṣaṇadeśikendraḥ at the end of the text
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing folios: 21 and 233
Size 32.0 x 9.0 cm
Folios 236
Lines per Folio 6
Foliation figures in the middle right-hand margin of the verso
Scribe Yogarāja
Date of Copying SAM (NS) 780
Place of Deposit NAK
Accession No. 5/4643 (NAK visayasaṃkhyā: Śaivatantra 1429)
Manuscript Features
The NGMPP catalogue card for this MS refers to BSP 4.2, pp. 172f, but this appears to be an error.
The first six exposures (exps. 2–7t) and exps. 9–10 of the MS contain different yantras, while exps. 7b–8b contain a table of contents.
The MS contains marginal notes.
Excerpts
Beginning
❖ oṃ viśveśvarāya namaḥ ||
nityānandavapur nnirantaragalatpañcāśadarṇṇaiḥ kramā,d
vyāptaṃ yena carācarātmakam idaṃ śabdārtharūpaṃ jagat |
śabdabrahma yad ūcire sukṛtinaś caitanyam antarggata,n
tad vo [ʼ]vyād aniśaṃ śaśāṅkasadanaṃ vācām adhīśaṃ mahaḥ ||
antaḥsmitollasitam indukalāvataṃsa,m
indīvarodarasahodaranetraśobhi |
hetu(s tri)lokavibhavasya navendumaule,r
antaḥpuraṃ diśatu maṅgalam ādarād vaḥ ||
saṃsārasiṃdhos taraṇaikahebhū(!)n,
dadhe gurūn mūrddhni śivasvabhāvān
rajāṃsi yeṣāṃ padapaṃkajānāṃ,
tīrthābhiṣekaśriyam āvahanti ||
sāraṃ vakṣyāmi tantrāṇāṃ, sāradātilakaṃ śubhaṃ |
dharmmārthakāmamokṣāṇāṃ, prāptaḥ prathamakāraṇaṃ ||
śabdārthasṛṣṭi(!) munibhiś, chandobhir ddevataiḥ(!) saha ||
vidhiś ca mantrayantrāṇāṃ, tantre [ʼ]sminn abhidhīyate ||
nirgguṇaḥ saguṇaś ceti, śivo jñeyaḥ sanātanaḥ |
nirgguṇaḥ prakṛter anyaḥ, saguṇaḥ sakalaḥ smṛtaḥ | (fol. 1v1–6)
End
tanūndano<ref name="ftn1">This should probably be tannandano.</ref> deśikadeśako [ʼ]bhū,c
chrīkṛṣṇa ity †aniśayā⟪‥⟫[[bhyu]]diataprabhāvat† | (!)
yatpādakāruṇyasudhābhiṣekā,l
lakṣmīparām aśnuvate kṛtā[r]thāḥ ||
ācāryyavidyāvibhavasya tasya,
jātoḥ(!) prabhollakṣaṇadeśika(!)ndraḥ |
vidyāsu śeṣāsu kalāsu sarvvā-
su viprathāṃ ya(!), mahatīṃ prapede ||
ādāya śā(!)ram akhilaṃ nikhila(!)gamebhyaḥ
śrīśāradātilakanāma cakāra tantram |
prājñaḥ sa eṣa paṭalair iha tattvasaṃkhyaiḥ
prīṭhi(!)pradānaviṣaye viduṣāñ ca(!)rāyu ||
anādyantā śambhor vvapuṣi kalitārddha(!)na vapuṣā
jagadrūpaṃ śaśvat sṛjati mahanīyām api giram |
sadarthā śabdārthastanabharanatā śaṅkaravadhūr
bhavadbhūtyai bhūyād bhavajanitaduḥkhaupa(!)śamanī || || (fol. 237v6–238r5)
Colophon
iti śrīśāradātilake pañcaviṃśatitamaḥ paṭalaḥ samāptaḥ || ||
❖ yāte naipālikābde gagaṇa(!)vasuhaye mādhave māsi śukle,
pakṣe śīr devatāyā(!) tithibhṛgutanayā,hargate hasta-ṛkṣe |
natvā śrīnāthapādāmbujayugam amala(ṃ śā)radāpustakaṃ sma,
vipraḥ śrīyogarājo vilikhayati mudā svasya pāṭhārtham eva || ||
śubham astu || samvat 780 vaiśākhaśudi 13 || śrī 3 śāradāprītina thva yutha (śrījoga)rājena saṃcaya yāṅā || śrī 3 śāradāprītir astu || (fol. 238r5–238v2)
Microfilm Details
Reel No. B 147/7
Date of Filming 03-11-1971
Exposures 249
Used Copy Kathmandu
Type of Film positive
Remarks Two exposures of fols. 141v–142r and exps. 6t, 7t
Catalogued by BK/RK
Date 10-06-2008
Bibliography
<references/>